पुरुष सूक्त purush sukt - दिवाली पाठ

0

पुरुष सूक्त (ऋग्वेद : १०-९०, यजुर्वेद अध्याय ३१)

पुरुष सूक्त सम्पूर्ण 

पुरुष सूक्त ऋग्वेद से  लिया गया है।  जिसमे १६ सूक्त है। इन १६ सूक्तों किसी भी पुरुष देवता की पूजा की जा  सकती है।  षोडशोपचार पूजा जिसमे पाद्य अर्घ्य आचमनीयं आदि हैं। दिवाली के दिन भी पुरुष सूक्त पढ़ने का विधान  है। 


ॐ श्री गुरुभ्यो नमः । हरिः ओम् ।


आवाहनं 


सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात ।

स भूमिँ सर्वतः स्पृत्वाऽत्चतिष्ठद्यशाङ्गुलम् ।।1।।

आसनं 

पुरुषऽएवेवँ सर्वं यद्भूतं यच्च भाव्यम् ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ।।2।।

पाद्यं 

एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।3।।

अर्घ्यं 

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।

ततो विष्वङ् व्यक्रामत्साशनानशनेऽअभि ।।4।।

आचमनीयं 

ततो विराडजायत विराजोऽअधि पूरुषः ।

स जातोऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ।।5।।

स्नानीयं 

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।

पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ।।6।।

वस्त्रं 

तस्माद्यज्ञात् सर्वहुतऽऋचः सामानि जज्ञिरे ।

छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।।7।।

यज्ञोपवीतं 

तस्मादश्वाऽजायन्त ये के चोभयादतः ।

गावो ह जज्ञिरे तस्मात्तस्माज्जाताऽअजावयः ।।8।।

गंधम चन्दनं 

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।

तेन देवाऽअयजन्त साध्याऽऋषयश्च ये ।।9।।

पुष्पं 

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।

मुखं किमस्यासीत किं बाहू किमूरू पादाऽउच्येते ।।10।।

धूपं 

ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः।

ऊरू तदस्य यद्वैश्यः पद्भ्याँ शूद्रोऽअजायत ।।11।।

दीपं 

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।।12।।

नैवेद्यं 

नाभ्याऽआसीदन्तरिक्षँ शीर्ष्णो द्यौः समवर्त्तत ।

पद्भ्याँ भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ऽकल्पयन् ।।13।।

ताम्बूल पान 

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तोऽस्यासीदाज्यं ग्रीष्मऽइध्मः शरद्धविः ।।14।।

दक्षिणा 

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

देवा यद्यज्ञं तन्वानाऽअबध्नन् पुरुषं पशुम् ।।15।।

नमस्कार क्षमा पुष्पांजलि 

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।।16।।


ॐ शांतिः ! शांतिः !! शांतिः !!! (यजुर्वेदः 31.1-16)

सूर्य के समतुल्य तेजसम्पन्न, अहंकाररहित वह विराट पुरुष है, जिसको जानने के बाद साधक या उपासक को मोक्ष की प्राप्ति होती है । मोक्षप्राप्ति का यही मार्ग है, इससे भिन्न और कोई मार्ग नहीं । (यजुर्वेदः 31.18)


एक टिप्पणी भेजें

0टिप्पणियाँ
एक टिप्पणी भेजें (0)
6/column/recent
To Top