शिवसंकल्पसूक्त - Shivsankalpsukt
मनः एव मनुष्याणां कारणं मोक्ष बन्धनयोः। अर्थात किसी वयक्ति के मन में शुभ विचार उसको को मोक्ष दिलातें हैं वही अशुभ विचार वंधन में डाल देते हैं। इन छः मंत्रों के माध्यम से मन में कल्याणकारी सोच उपजने के लिए प्रार्थना की गयी है
Manah ev manuṣyaaṇaan kaaraṇan mokṣ bandhanayoah. Arthaat kisee vayakti ke man men shubh vichaar usako ko mokṣ dilaaten hain vahee ashubh vichaar vndhan men ḍaal dete hain. In chhah mntron ke maadhyam se man men kalyaaṇaakaaree soch upajane ke lie praarthanaa kee gayee hai
यजाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति।
दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु॥१॥
Yajaagrato dooramudaiti daivn tadu suptasy tathaivaiti.
Doora~ngamn jyotiṣaan jyotirekn tanme manah shivasa~nkalpamastu॥1॥
येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः।
यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥२॥
Yajaagrato dooramudaiti daivn tadu suptasy tathaivaiti.
Doora~ngamn jyotiṣaan jyotirekn tanme manah shivasa~nkalpamastu॥1॥
यत्प्रज्ञानमुत चेतो धृतिश्च यज्योतिरन्तरमृतं प्रजासु।
यस्मान्न ऋते किं चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥३॥
Yatpragyaanamut cheto dhritishch yajyotirantaramritn prajaasu.
Yasmaann rrite kin chan karm kriyate tanme manah shivasa~nkalpamastu ॥3॥
येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम्।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥४॥
Yenedn bhootn bhuvann bhaviṣyat parigriheetamamriten sarvam.
Yen yagyastaayate saptahotaa tanme manah shivasa~nkalpamastu ॥4॥
यस्मिन्नृचः साम यजूᳬषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः।
यस्मिंश्चित्तᳬसर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५॥
Yasminnrichah saam yajooᳬṣi yasmin pratiṣṭhitaa rathanaabhaavivaaraah.
Yasminshchittᳬsarvamotn prajaanaan tanme manah shivasa~nkalpamastu ॥ 5॥
सुषारथिरश्वानिव यन्यनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव।
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ६ ॥
Suṣaarathirashvaaniv yanyanuṣyaanneneeyate. Abheeshubhirvaajin iv.
Hritpratiṣṭhn yadajirn javiṣṭhn tanme manah shivasa~nkalpamastu ॥ 6 ॥